Search This Blog

Thursday, August 12, 2010

















अच्युत्तम केशवं राम-नारायणं
कृष्ण-दमोदरम वासुदेवं हरिम;

श्रीधरम माधवं गोपिकावल्लभं
जानकी-नायकं रामचंद्रम भजे

अच्युत्तम केशवं सत्यभामाधवं
माधवं श्रीधरम राधिकराधाकम;

इन्दिरामंदिरम चेतसा सुन्दरम
देवकी-नंदनम नन्दजम संदधे
विष्णवे जिष्णवे शाखिने चक्रिने
रुक्मिनीरागिने जनाकीजनाये;

वल्लावीवाल्लाभा यार्चितायात्माने
कम्सविध्वंसिने वंशिने ते नमः
कृष्ण गोविंदा हे राम नारायणा
श्रीपते वसुदेवाजिते श्रीनिधे;

अचुतानंत हे मधावाधोक्षाजा
द्वाराकनायाका द्रौपदी-रक्षाका
रक्षासक्शोभितः सीतायाः शोभितो
दंदाकरान्य भूपुन्यता कारणः;

लक्ष्मनेनान्वितो वनारिः सेवितो
गस्त्यासम्पूजितो राघवः पादुमाम
धेनुकरिश्ताका निश्ताक्रिद्द्वेशिकाह
केशिहा कम्सह्रिद्वंशिको वादकः;

पूतनाकोपकः सूराजखेलानो
बाला-गोपालकः पातु मम सर्वदा
विद्युदुद्योतावन प्रस्फुराद्वाससम
प्रवृदाम्भोदावत प्रोल्लासविग्रहम;

वन्यया मालया शोभितोरास्थालम
लोहितान्घ्रिद्वायाम वरिजाक्षम भजे
कुन्चितैह कुन्तालैर्भ्रजमानानाम
रत्नामौलिम लासत्कुंदालम गंदयोह;

हराकेयूराकम कन्कनाप्रोज्ज्वालम
किन्किनीमंजुलम श्यामलं तम भजे

अच्युतायाशकम यह पठेद्विश्तादम
प्रेमतः प्रत्यहम पुरुसः सस्प्रुहम
वृत्ततः सुन्दरम कर्त्रिविस्वम्भारस
तस्य वस्योहरी जायतेसत्वरं

No comments:

Post a Comment